The Sanskrit Reader Companion

Show Summary of Solutions

Input: rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje rāmeṇābhihatā niśācaracamūḥ rāmāya tasmai namaḥ rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāso'smyahaṃ rāme cittalayassadā bhavatu me bho rāma māmuddhara

Sentence: रामः राजमणिः सदा विजयते रामम् रमेशम् भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणम् परतरम् रामस्य दासोऽस्म्यहम् रामे चित्तलयस्सदा भवतु मे भोस् राम मामुद्धर
रामः राज मणिः सदा विजयते रामम् रमा ईशम् भजे रामेण अभिहताः निशा चर चमूः रामाय तस्मै नमः रामात् अस्ति परायणम् परतरम् रामस्य दासः अस्मि अहम् रामे चित्त लयः सदा भवतु मे भोः राम माम् उद्धर



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria